B 272-16 Somavāravratamāhātmya
Manuscript culture infobox
Filmed in: B 272/16
Title: Somavāravratamāhātmya
Dimensions: 22 x 6.5 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1515
Remarks:
Reel No. B 272/16
Inventory No. 67991
Title Somavatīmāhātmya
Remarks assigned to the Skandapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.5 x 6.0 cm
Binding Hole
Folios 15
Lines per Folio 6
Foliation figures on right-hand middle margin of the verso
Date of Copying NS 799
Place of Deposit NAK
Accession No. 1/1515
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāyaḥ (!) || somavāravratakathā likṣyate (!) ||
sūta uvāca ||
nityānandamayaṃ śāntaḥ(!) nirvvikalpaṃ (2) nirāmayaṃ |
śivatattvam anādhyantaṃ ye vidus te paraṃ gatāḥ |
viraktāḥ kāmabhogebhyo ye ca kurvvanty ahaitukaṃ ||
(3) bhaktiṃ parāṃ śive dhārās teṣāṃ muktirn na saṃsthitiḥ |
viṣayair nnābhibhūyante bhuṃjānas te phalāny api |
yena kenā(4)pi bhāvena śivabhaktiyuto naraḥ |
na vinaśyati kutrāpi bhāvenāpi parāṃgatiṃ |
arurukṣuḥ paraṃsthānaṃ ‥ ṣa (5) yās tu ‥ †makṣamaḥ† || (fol. 1v1–5)
End
sārddhañcandrāṅgado rājā bubhuje viṣayān bahūn |
prasūya tanayān aṣṭau kanyām ekāṃ va(6)rānanā (!) |
reme sīmantinībharttā pūjayantī maheśvaraṃ ||
vicitram idam ākhyātaṃ mayā samanva(15r1)rṇṇitaṃ |
bhūyo pi vakṣye māhātmyaṃ somavāravra vratoditaṃ || || (fol. 14v5–15r1)
Colophon
iti śrīskandapurāṇe śaivaśāstre bahmo(2)ttarakhaṇḍe(!) somavāravratamāhātmyaṃ nāmāṣṭamodhyāyaḥ || 8 || somavārayā vratakathā samāpta || || (3) samvat 799 māghavadi 5 saṃpūrṇṇakṛtaṃ pustakaṃ likhitaṃ || || || śrībhavānīsaṃkala prīti || (fol. 15v1–3)
Microfilm Details
Reel No. B 272/16
Date of Filming 01-05-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 24-03-2005