B 272-16 Somavāravratamāhātmya

Manuscript culture infobox

Filmed in: B 272/16
Title: Somavāravratamāhātmya
Dimensions: 22 x 6.5 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1515
Remarks:

Reel No. B 272/16

Inventory No. 67991

Title Somavatīmāhātmya

Remarks assigned to the Skandapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 6.0 cm

Binding Hole

Folios 15

Lines per Folio 6

Foliation figures on right-hand middle margin of the verso

Date of Copying NS 799

Place of Deposit NAK

Accession No. 1/1515

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāyaḥ (!) || somavāravratakathā likṣyate (!) ||

sūta uvāca ||

nityānandamayaṃ śāntaḥ(!) nirvvikalpaṃ (2) nirāmayaṃ |
śivatattvam anādhyantaṃ ye vidus te paraṃ gatāḥ |

viraktāḥ kāmabhogebhyo ye ca kurvvanty ahaitukaṃ ||
(3) bhaktiṃ parāṃ śive dhārās teṣāṃ muktirn na saṃsthitiḥ |

viṣayair nnābhibhūyante bhuṃjānas te phalāny api |
yena kenā(4)pi bhāvena śivabhaktiyuto naraḥ |

na vinaśyati kutrāpi bhāvenāpi parāṃgatiṃ |
arurukṣuḥ paraṃsthānaṃ ‥ ṣa (5) yās tu ‥ †makṣamaḥ† || (fol. 1v1–5)

End

sārddhañcandrāṅgado rājā bubhuje viṣayān bahūn |
prasūya tanayān aṣṭau kanyām ekāṃ va(6)rānanā (!) |

reme sīmantinībharttā pūjayantī maheśvaraṃ ||
vicitram idam ākhyātaṃ mayā samanva(15r1)rṇṇitaṃ |

bhūyo pi vakṣye māhātmyaṃ somavāravra vratoditaṃ ||    || (fol. 14v5–15r1)

Colophon

iti śrīskandapurāṇe śaivaśāstre bahmo(2)ttarakhaṇḍe(!) somavāravratamāhātmyaṃ nāmāṣṭamodhyāyaḥ || 8 || somavārayā vratakathā samāpta ||    || (3) samvat 799 māghavadi 5 saṃpūrṇṇakṛtaṃ pustakaṃ likhitaṃ ||    ||    || śrībhavānīsaṃkala prīti || (fol. 15v1–3)

Microfilm Details

Reel No. B 272/16

Date of Filming 01-05-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 24-03-2005